Declension table of ?apavīravat

Deva

MasculineSingularDualPlural
Nominativeapavīravān apavīravantau apavīravantaḥ
Vocativeapavīravan apavīravantau apavīravantaḥ
Accusativeapavīravantam apavīravantau apavīravataḥ
Instrumentalapavīravatā apavīravadbhyām apavīravadbhiḥ
Dativeapavīravate apavīravadbhyām apavīravadbhyaḥ
Ablativeapavīravataḥ apavīravadbhyām apavīravadbhyaḥ
Genitiveapavīravataḥ apavīravatoḥ apavīravatām
Locativeapavīravati apavīravatoḥ apavīravatsu

Compound apavīravat -

Adverb -apavīravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria