Declension table of ?apavighna

Deva

MasculineSingularDualPlural
Nominativeapavighnaḥ apavighnau apavighnāḥ
Vocativeapavighna apavighnau apavighnāḥ
Accusativeapavighnam apavighnau apavighnān
Instrumentalapavighnena apavighnābhyām apavighnaiḥ apavighnebhiḥ
Dativeapavighnāya apavighnābhyām apavighnebhyaḥ
Ablativeapavighnāt apavighnābhyām apavighnebhyaḥ
Genitiveapavighnasya apavighnayoḥ apavighnānām
Locativeapavighne apavighnayoḥ apavighneṣu

Compound apavighna -

Adverb -apavighnam -apavighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria