Declension table of ?apaviddhalokā

Deva

FeminineSingularDualPlural
Nominativeapaviddhalokā apaviddhaloke apaviddhalokāḥ
Vocativeapaviddhaloke apaviddhaloke apaviddhalokāḥ
Accusativeapaviddhalokām apaviddhaloke apaviddhalokāḥ
Instrumentalapaviddhalokayā apaviddhalokābhyām apaviddhalokābhiḥ
Dativeapaviddhalokāyai apaviddhalokābhyām apaviddhalokābhyaḥ
Ablativeapaviddhalokāyāḥ apaviddhalokābhyām apaviddhalokābhyaḥ
Genitiveapaviddhalokāyāḥ apaviddhalokayoḥ apaviddhalokānām
Locativeapaviddhalokāyām apaviddhalokayoḥ apaviddhalokāsu

Adverb -apaviddhalokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria