Declension table of ?apavedha

Deva

MasculineSingularDualPlural
Nominativeapavedhaḥ apavedhau apavedhāḥ
Vocativeapavedha apavedhau apavedhāḥ
Accusativeapavedham apavedhau apavedhān
Instrumentalapavedhena apavedhābhyām apavedhaiḥ apavedhebhiḥ
Dativeapavedhāya apavedhābhyām apavedhebhyaḥ
Ablativeapavedhāt apavedhābhyām apavedhebhyaḥ
Genitiveapavedhasya apavedhayoḥ apavedhānām
Locativeapavedhe apavedhayoḥ apavedheṣu

Compound apavedha -

Adverb -apavedham -apavedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria