Declension table of ?apavat

Deva

MasculineSingularDualPlural
Nominativeapavān apavantau apavantaḥ
Vocativeapavan apavantau apavantaḥ
Accusativeapavantam apavantau apavataḥ
Instrumentalapavatā apavadbhyām apavadbhiḥ
Dativeapavate apavadbhyām apavadbhyaḥ
Ablativeapavataḥ apavadbhyām apavadbhyaḥ
Genitiveapavataḥ apavatoḥ apavatām
Locativeapavati apavatoḥ apavatsu

Compound apavat -

Adverb -apavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria