Declension table of ?apavarjanīya

Deva

MasculineSingularDualPlural
Nominativeapavarjanīyaḥ apavarjanīyau apavarjanīyāḥ
Vocativeapavarjanīya apavarjanīyau apavarjanīyāḥ
Accusativeapavarjanīyam apavarjanīyau apavarjanīyān
Instrumentalapavarjanīyena apavarjanīyābhyām apavarjanīyaiḥ apavarjanīyebhiḥ
Dativeapavarjanīyāya apavarjanīyābhyām apavarjanīyebhyaḥ
Ablativeapavarjanīyāt apavarjanīyābhyām apavarjanīyebhyaḥ
Genitiveapavarjanīyasya apavarjanīyayoḥ apavarjanīyānām
Locativeapavarjanīye apavarjanīyayoḥ apavarjanīyeṣu

Compound apavarjanīya -

Adverb -apavarjanīyam -apavarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria