Declension table of ?apavāsa

Deva

MasculineSingularDualPlural
Nominativeapavāsaḥ apavāsau apavāsāḥ
Vocativeapavāsa apavāsau apavāsāḥ
Accusativeapavāsam apavāsau apavāsān
Instrumentalapavāsena apavāsābhyām apavāsaiḥ apavāsebhiḥ
Dativeapavāsāya apavāsābhyām apavāsebhyaḥ
Ablativeapavāsāt apavāsābhyām apavāsebhyaḥ
Genitiveapavāsasya apavāsayoḥ apavāsānām
Locativeapavāse apavāsayoḥ apavāseṣu

Compound apavāsa -

Adverb -apavāsam -apavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria