Declension table of ?apavāhaka

Deva

MasculineSingularDualPlural
Nominativeapavāhakaḥ apavāhakau apavāhakāḥ
Vocativeapavāhaka apavāhakau apavāhakāḥ
Accusativeapavāhakam apavāhakau apavāhakān
Instrumentalapavāhakena apavāhakābhyām apavāhakaiḥ apavāhakebhiḥ
Dativeapavāhakāya apavāhakābhyām apavāhakebhyaḥ
Ablativeapavāhakāt apavāhakābhyām apavāhakebhyaḥ
Genitiveapavāhakasya apavāhakayoḥ apavāhakānām
Locativeapavāhake apavāhakayoḥ apavāhakeṣu

Compound apavāhaka -

Adverb -apavāhakam -apavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria