Declension table of ?apavṛtti

Deva

FeminineSingularDualPlural
Nominativeapavṛttiḥ apavṛttī apavṛttayaḥ
Vocativeapavṛtte apavṛttī apavṛttayaḥ
Accusativeapavṛttim apavṛttī apavṛttīḥ
Instrumentalapavṛttyā apavṛttibhyām apavṛttibhiḥ
Dativeapavṛttyai apavṛttaye apavṛttibhyām apavṛttibhyaḥ
Ablativeapavṛttyāḥ apavṛtteḥ apavṛttibhyām apavṛttibhyaḥ
Genitiveapavṛttyāḥ apavṛtteḥ apavṛttyoḥ apavṛttīnām
Locativeapavṛttyām apavṛttau apavṛttyoḥ apavṛttiṣu

Compound apavṛtti -

Adverb -apavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria