Declension table of ?apavṛttā

Deva

FeminineSingularDualPlural
Nominativeapavṛttā apavṛtte apavṛttāḥ
Vocativeapavṛtte apavṛtte apavṛttāḥ
Accusativeapavṛttām apavṛtte apavṛttāḥ
Instrumentalapavṛttayā apavṛttābhyām apavṛttābhiḥ
Dativeapavṛttāyai apavṛttābhyām apavṛttābhyaḥ
Ablativeapavṛttāyāḥ apavṛttābhyām apavṛttābhyaḥ
Genitiveapavṛttāyāḥ apavṛttayoḥ apavṛttānām
Locativeapavṛttāyām apavṛttayoḥ apavṛttāsu

Adverb -apavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria