Declension table of apavṛkta

Deva

NeuterSingularDualPlural
Nominativeapavṛktam apavṛkte apavṛktāni
Vocativeapavṛkta apavṛkte apavṛktāni
Accusativeapavṛktam apavṛkte apavṛktāni
Instrumentalapavṛktena apavṛktābhyām apavṛktaiḥ
Dativeapavṛktāya apavṛktābhyām apavṛktebhyaḥ
Ablativeapavṛktāt apavṛktābhyām apavṛktebhyaḥ
Genitiveapavṛktasya apavṛktayoḥ apavṛktānām
Locativeapavṛkte apavṛktayoḥ apavṛkteṣu

Compound apavṛkta -

Adverb -apavṛktam -apavṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria