Declension table of ?apatnīka

Deva

NeuterSingularDualPlural
Nominativeapatnīkam apatnīke apatnīkāni
Vocativeapatnīka apatnīke apatnīkāni
Accusativeapatnīkam apatnīke apatnīkāni
Instrumentalapatnīkena apatnīkābhyām apatnīkaiḥ
Dativeapatnīkāya apatnīkābhyām apatnīkebhyaḥ
Ablativeapatnīkāt apatnīkābhyām apatnīkebhyaḥ
Genitiveapatnīkasya apatnīkayoḥ apatnīkānām
Locativeapatnīke apatnīkayoḥ apatnīkeṣu

Compound apatnīka -

Adverb -apatnīkam -apatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria