Declension table of ?apathyabhujā

Deva

FeminineSingularDualPlural
Nominativeapathyabhujā apathyabhuje apathyabhujāḥ
Vocativeapathyabhuje apathyabhuje apathyabhujāḥ
Accusativeapathyabhujām apathyabhuje apathyabhujāḥ
Instrumentalapathyabhujayā apathyabhujābhyām apathyabhujābhiḥ
Dativeapathyabhujāyai apathyabhujābhyām apathyabhujābhyaḥ
Ablativeapathyabhujāyāḥ apathyabhujābhyām apathyabhujābhyaḥ
Genitiveapathyabhujāyāḥ apathyabhujayoḥ apathyabhujānām
Locativeapathyabhujāyām apathyabhujayoḥ apathyabhujāsu

Adverb -apathyabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria