Declension table of ?apathyabhuj

Deva

MasculineSingularDualPlural
Nominativeapathyabhuk apathyabhujau apathyabhujaḥ
Vocativeapathyabhuk apathyabhujau apathyabhujaḥ
Accusativeapathyabhujam apathyabhujau apathyabhujaḥ
Instrumentalapathyabhujā apathyabhugbhyām apathyabhugbhiḥ
Dativeapathyabhuje apathyabhugbhyām apathyabhugbhyaḥ
Ablativeapathyabhujaḥ apathyabhugbhyām apathyabhugbhyaḥ
Genitiveapathyabhujaḥ apathyabhujoḥ apathyabhujām
Locativeapathyabhuji apathyabhujoḥ apathyabhukṣu

Compound apathyabhuk -

Adverb -apathyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria