Declension table of ?apastamā

Deva

FeminineSingularDualPlural
Nominativeapastamā apastame apastamāḥ
Vocativeapastame apastame apastamāḥ
Accusativeapastamām apastame apastamāḥ
Instrumentalapastamayā apastamābhyām apastamābhiḥ
Dativeapastamāyai apastamābhyām apastamābhyaḥ
Ablativeapastamāyāḥ apastamābhyām apastamābhyaḥ
Genitiveapastamāyāḥ apastamayoḥ apastamānām
Locativeapastamāyām apastamayoḥ apastamāsu

Adverb -apastamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria