Declension table of ?apasphiga

Deva

NeuterSingularDualPlural
Nominativeapasphigam apasphige apasphigāni
Vocativeapasphiga apasphige apasphigāni
Accusativeapasphigam apasphige apasphigāni
Instrumentalapasphigena apasphigābhyām apasphigaiḥ
Dativeapasphigāya apasphigābhyām apasphigebhyaḥ
Ablativeapasphigāt apasphigābhyām apasphigebhyaḥ
Genitiveapasphigasya apasphigayoḥ apasphigānām
Locativeapasphige apasphigayoḥ apasphigeṣu

Compound apasphiga -

Adverb -apasphigam -apasphigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria