Declension table of ?apasiddhānta

Deva

MasculineSingularDualPlural
Nominativeapasiddhāntaḥ apasiddhāntau apasiddhāntāḥ
Vocativeapasiddhānta apasiddhāntau apasiddhāntāḥ
Accusativeapasiddhāntam apasiddhāntau apasiddhāntān
Instrumentalapasiddhāntena apasiddhāntābhyām apasiddhāntaiḥ apasiddhāntebhiḥ
Dativeapasiddhāntāya apasiddhāntābhyām apasiddhāntebhyaḥ
Ablativeapasiddhāntāt apasiddhāntābhyām apasiddhāntebhyaḥ
Genitiveapasiddhāntasya apasiddhāntayoḥ apasiddhāntānām
Locativeapasiddhānte apasiddhāntayoḥ apasiddhānteṣu

Compound apasiddhānta -

Adverb -apasiddhāntam -apasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria