Declension table of ?apasavyavat

Deva

MasculineSingularDualPlural
Nominativeapasavyavān apasavyavantau apasavyavantaḥ
Vocativeapasavyavan apasavyavantau apasavyavantaḥ
Accusativeapasavyavantam apasavyavantau apasavyavataḥ
Instrumentalapasavyavatā apasavyavadbhyām apasavyavadbhiḥ
Dativeapasavyavate apasavyavadbhyām apasavyavadbhyaḥ
Ablativeapasavyavataḥ apasavyavadbhyām apasavyavadbhyaḥ
Genitiveapasavyavataḥ apasavyavatoḥ apasavyavatām
Locativeapasavyavati apasavyavatoḥ apasavyavatsu

Compound apasavyavat -

Adverb -apasavyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria