Declension table of ?apasavya

Deva

MasculineSingularDualPlural
Nominativeapasavyaḥ apasavyau apasavyāḥ
Vocativeapasavya apasavyau apasavyāḥ
Accusativeapasavyam apasavyau apasavyān
Instrumentalapasavyena apasavyābhyām apasavyaiḥ apasavyebhiḥ
Dativeapasavyāya apasavyābhyām apasavyebhyaḥ
Ablativeapasavyāt apasavyābhyām apasavyebhyaḥ
Genitiveapasavyasya apasavyayoḥ apasavyānām
Locativeapasavye apasavyayoḥ apasavyeṣu

Compound apasavya -

Adverb -apasavyam -apasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria