Declension table of ?aparyāya

Deva

MasculineSingularDualPlural
Nominativeaparyāyaḥ aparyāyau aparyāyāḥ
Vocativeaparyāya aparyāyau aparyāyāḥ
Accusativeaparyāyam aparyāyau aparyāyān
Instrumentalaparyāyeṇa aparyāyābhyām aparyāyaiḥ aparyāyebhiḥ
Dativeaparyāyāya aparyāyābhyām aparyāyebhyaḥ
Ablativeaparyāyāt aparyāyābhyām aparyāyebhyaḥ
Genitiveaparyāyasya aparyāyayoḥ aparyāyāṇām
Locativeaparyāye aparyāyayoḥ aparyāyeṣu

Compound aparyāya -

Adverb -aparyāyam -aparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria