Declension table of ?aparyāptavatā

Deva

FeminineSingularDualPlural
Nominativeaparyāptavatā aparyāptavate aparyāptavatāḥ
Vocativeaparyāptavate aparyāptavate aparyāptavatāḥ
Accusativeaparyāptavatām aparyāptavate aparyāptavatāḥ
Instrumentalaparyāptavatayā aparyāptavatābhyām aparyāptavatābhiḥ
Dativeaparyāptavatāyai aparyāptavatābhyām aparyāptavatābhyaḥ
Ablativeaparyāptavatāyāḥ aparyāptavatābhyām aparyāptavatābhyaḥ
Genitiveaparyāptavatāyāḥ aparyāptavatayoḥ aparyāptavatānām
Locativeaparyāptavatāyām aparyāptavatayoḥ aparyāptavatāsu

Adverb -aparyāptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria