Declension table of ?aparuṣ

Deva

NeuterSingularDualPlural
Nominativeaparuṭ aparuṣī aparuṃṣi
Vocativeaparuṭ aparuṣī aparuṃṣi
Accusativeaparuṭ aparuṣī aparuṃṣi
Instrumentalaparuṣā aparuḍbhyām aparuḍbhiḥ
Dativeaparuṣe aparuḍbhyām aparuḍbhyaḥ
Ablativeaparuṣaḥ aparuḍbhyām aparuḍbhyaḥ
Genitiveaparuṣaḥ aparuṣoḥ aparuṣām
Locativeaparuṣi aparuṣoḥ aparuṭsu

Compound aparuṭ -

Adverb -aparuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria