Declension table of ?apariśeṣā

Deva

FeminineSingularDualPlural
Nominativeapariśeṣā apariśeṣe apariśeṣāḥ
Vocativeapariśeṣe apariśeṣe apariśeṣāḥ
Accusativeapariśeṣām apariśeṣe apariśeṣāḥ
Instrumentalapariśeṣayā apariśeṣābhyām apariśeṣābhiḥ
Dativeapariśeṣāyai apariśeṣābhyām apariśeṣābhyaḥ
Ablativeapariśeṣāyāḥ apariśeṣābhyām apariśeṣābhyaḥ
Genitiveapariśeṣāyāḥ apariśeṣayoḥ apariśeṣāṇām
Locativeapariśeṣāyām apariśeṣayoḥ apariśeṣāsu

Adverb -apariśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria