Declension table of ?aparivṛtā

Deva

FeminineSingularDualPlural
Nominativeaparivṛtā aparivṛte aparivṛtāḥ
Vocativeaparivṛte aparivṛte aparivṛtāḥ
Accusativeaparivṛtām aparivṛte aparivṛtāḥ
Instrumentalaparivṛtayā aparivṛtābhyām aparivṛtābhiḥ
Dativeaparivṛtāyai aparivṛtābhyām aparivṛtābhyaḥ
Ablativeaparivṛtāyāḥ aparivṛtābhyām aparivṛtābhyaḥ
Genitiveaparivṛtāyāḥ aparivṛtayoḥ aparivṛtānām
Locativeaparivṛtāyām aparivṛtayoḥ aparivṛtāsu

Adverb -aparivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria