Declension table of ?aparityajya

Deva

NeuterSingularDualPlural
Nominativeaparityajyam aparityajye aparityajyāni
Vocativeaparityajya aparityajye aparityajyāni
Accusativeaparityajyam aparityajye aparityajyāni
Instrumentalaparityajyena aparityajyābhyām aparityajyaiḥ
Dativeaparityajyāya aparityajyābhyām aparityajyebhyaḥ
Ablativeaparityajyāt aparityajyābhyām aparityajyebhyaḥ
Genitiveaparityajyasya aparityajyayoḥ aparityajyānām
Locativeaparityajye aparityajyayoḥ aparityajyeṣu

Compound aparityajya -

Adverb -aparityajyam -aparityajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria