Declension table of ?aparityajya

Deva

MasculineSingularDualPlural
Nominativeaparityajyaḥ aparityajyau aparityajyāḥ
Vocativeaparityajya aparityajyau aparityajyāḥ
Accusativeaparityajyam aparityajyau aparityajyān
Instrumentalaparityajyena aparityajyābhyām aparityajyaiḥ aparityajyebhiḥ
Dativeaparityajyāya aparityajyābhyām aparityajyebhyaḥ
Ablativeaparityajyāt aparityajyābhyām aparityajyebhyaḥ
Genitiveaparityajyasya aparityajyayoḥ aparityajyānām
Locativeaparityajye aparityajyayoḥ aparityajyeṣu

Compound aparityajya -

Adverb -aparityajyam -aparityajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria