Declension table of ?aparitoṣa

Deva

MasculineSingularDualPlural
Nominativeaparitoṣaḥ aparitoṣau aparitoṣāḥ
Vocativeaparitoṣa aparitoṣau aparitoṣāḥ
Accusativeaparitoṣam aparitoṣau aparitoṣān
Instrumentalaparitoṣeṇa aparitoṣābhyām aparitoṣaiḥ aparitoṣebhiḥ
Dativeaparitoṣāya aparitoṣābhyām aparitoṣebhyaḥ
Ablativeaparitoṣāt aparitoṣābhyām aparitoṣebhyaḥ
Genitiveaparitoṣasya aparitoṣayoḥ aparitoṣāṇām
Locativeaparitoṣe aparitoṣayoḥ aparitoṣeṣu

Compound aparitoṣa -

Adverb -aparitoṣam -aparitoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria