Declension table of ?aparisthāna

Deva

NeuterSingularDualPlural
Nominativeaparisthānam aparisthāne aparisthānāni
Vocativeaparisthāna aparisthāne aparisthānāni
Accusativeaparisthānam aparisthāne aparisthānāni
Instrumentalaparisthānena aparisthānābhyām aparisthānaiḥ
Dativeaparisthānāya aparisthānābhyām aparisthānebhyaḥ
Ablativeaparisthānāt aparisthānābhyām aparisthānebhyaḥ
Genitiveaparisthānasya aparisthānayoḥ aparisthānānām
Locativeaparisthāne aparisthānayoḥ aparisthāneṣu

Compound aparisthāna -

Adverb -aparisthānam -aparisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria