Declension table of ?aparisamāptika

Deva

NeuterSingularDualPlural
Nominativeaparisamāptikam aparisamāptike aparisamāptikāni
Vocativeaparisamāptika aparisamāptike aparisamāptikāni
Accusativeaparisamāptikam aparisamāptike aparisamāptikāni
Instrumentalaparisamāptikena aparisamāptikābhyām aparisamāptikaiḥ
Dativeaparisamāptikāya aparisamāptikābhyām aparisamāptikebhyaḥ
Ablativeaparisamāptikāt aparisamāptikābhyām aparisamāptikebhyaḥ
Genitiveaparisamāptikasya aparisamāptikayoḥ aparisamāptikānām
Locativeaparisamāptike aparisamāptikayoḥ aparisamāptikeṣu

Compound aparisamāptika -

Adverb -aparisamāptikam -aparisamāptikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria