Declension table of ?aparisaṅkhyāna

Deva

NeuterSingularDualPlural
Nominativeaparisaṅkhyānam aparisaṅkhyāne aparisaṅkhyānāni
Vocativeaparisaṅkhyāna aparisaṅkhyāne aparisaṅkhyānāni
Accusativeaparisaṅkhyānam aparisaṅkhyāne aparisaṅkhyānāni
Instrumentalaparisaṅkhyānena aparisaṅkhyānābhyām aparisaṅkhyānaiḥ
Dativeaparisaṅkhyānāya aparisaṅkhyānābhyām aparisaṅkhyānebhyaḥ
Ablativeaparisaṅkhyānāt aparisaṅkhyānābhyām aparisaṅkhyānebhyaḥ
Genitiveaparisaṅkhyānasya aparisaṅkhyānayoḥ aparisaṅkhyānānām
Locativeaparisaṅkhyāne aparisaṅkhyānayoḥ aparisaṅkhyāneṣu

Compound aparisaṅkhyāna -

Adverb -aparisaṅkhyānam -aparisaṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria