Declension table of ?aparimitavidha

Deva

NeuterSingularDualPlural
Nominativeaparimitavidham aparimitavidhe aparimitavidhāni
Vocativeaparimitavidha aparimitavidhe aparimitavidhāni
Accusativeaparimitavidham aparimitavidhe aparimitavidhāni
Instrumentalaparimitavidhena aparimitavidhābhyām aparimitavidhaiḥ
Dativeaparimitavidhāya aparimitavidhābhyām aparimitavidhebhyaḥ
Ablativeaparimitavidhāt aparimitavidhābhyām aparimitavidhebhyaḥ
Genitiveaparimitavidhasya aparimitavidhayoḥ aparimitavidhānām
Locativeaparimitavidhe aparimitavidhayoḥ aparimitavidheṣu

Compound aparimitavidha -

Adverb -aparimitavidham -aparimitavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria