Declension table of aparimeya

Deva

MasculineSingularDualPlural
Nominativeaparimeyaḥ aparimeyau aparimeyāḥ
Vocativeaparimeya aparimeyau aparimeyāḥ
Accusativeaparimeyam aparimeyau aparimeyān
Instrumentalaparimeyeṇa aparimeyābhyām aparimeyaiḥ aparimeyebhiḥ
Dativeaparimeyāya aparimeyābhyām aparimeyebhyaḥ
Ablativeaparimeyāt aparimeyābhyām aparimeyebhyaḥ
Genitiveaparimeyasya aparimeyayoḥ aparimeyāṇām
Locativeaparimeye aparimeyayoḥ aparimeyeṣu

Compound aparimeya -

Adverb -aparimeyam -aparimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria