Declension table of ?aparikrama

Deva

MasculineSingularDualPlural
Nominativeaparikramaḥ aparikramau aparikramāḥ
Vocativeaparikrama aparikramau aparikramāḥ
Accusativeaparikramam aparikramau aparikramān
Instrumentalaparikrameṇa aparikramābhyām aparikramaiḥ aparikramebhiḥ
Dativeaparikramāya aparikramābhyām aparikramebhyaḥ
Ablativeaparikramāt aparikramābhyām aparikramebhyaḥ
Genitiveaparikramasya aparikramayoḥ aparikramāṇām
Locativeaparikrame aparikramayoḥ aparikrameṣu

Compound aparikrama -

Adverb -aparikramam -aparikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria