Declension table of ?aparijyāni

Deva

FeminineSingularDualPlural
Nominativeaparijyāniḥ aparijyānī aparijyānayaḥ
Vocativeaparijyāne aparijyānī aparijyānayaḥ
Accusativeaparijyānim aparijyānī aparijyānīḥ
Instrumentalaparijyānyā aparijyānibhyām aparijyānibhiḥ
Dativeaparijyānyai aparijyānaye aparijyānibhyām aparijyānibhyaḥ
Ablativeaparijyānyāḥ aparijyāneḥ aparijyānibhyām aparijyānibhyaḥ
Genitiveaparijyānyāḥ aparijyāneḥ aparijyānyoḥ aparijyānīnām
Locativeaparijyānyām aparijyānau aparijyānyoḥ aparijyāniṣu

Compound aparijyāni -

Adverb -aparijyāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria