Declension table of ?aparijīrṇa

Deva

NeuterSingularDualPlural
Nominativeaparijīrṇam aparijīrṇe aparijīrṇāni
Vocativeaparijīrṇa aparijīrṇe aparijīrṇāni
Accusativeaparijīrṇam aparijīrṇe aparijīrṇāni
Instrumentalaparijīrṇena aparijīrṇābhyām aparijīrṇaiḥ
Dativeaparijīrṇāya aparijīrṇābhyām aparijīrṇebhyaḥ
Ablativeaparijīrṇāt aparijīrṇābhyām aparijīrṇebhyaḥ
Genitiveaparijīrṇasya aparijīrṇayoḥ aparijīrṇānām
Locativeaparijīrṇe aparijīrṇayoḥ aparijīrṇeṣu

Compound aparijīrṇa -

Adverb -aparijīrṇam -aparijīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria