Declension table of ?aparīvṛtā

Deva

FeminineSingularDualPlural
Nominativeaparīvṛtā aparīvṛte aparīvṛtāḥ
Vocativeaparīvṛte aparīvṛte aparīvṛtāḥ
Accusativeaparīvṛtām aparīvṛte aparīvṛtāḥ
Instrumentalaparīvṛtayā aparīvṛtābhyām aparīvṛtābhiḥ
Dativeaparīvṛtāyai aparīvṛtābhyām aparīvṛtābhyaḥ
Ablativeaparīvṛtāyāḥ aparīvṛtābhyām aparīvṛtābhyaḥ
Genitiveaparīvṛtāyāḥ aparīvṛtayoḥ aparīvṛtānām
Locativeaparīvṛtāyām aparīvṛtayoḥ aparīvṛtāsu

Adverb -aparīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria