Declension table of ?aparīvṛta

Deva

NeuterSingularDualPlural
Nominativeaparīvṛtam aparīvṛte aparīvṛtāni
Vocativeaparīvṛta aparīvṛte aparīvṛtāni
Accusativeaparīvṛtam aparīvṛte aparīvṛtāni
Instrumentalaparīvṛtena aparīvṛtābhyām aparīvṛtaiḥ
Dativeaparīvṛtāya aparīvṛtābhyām aparīvṛtebhyaḥ
Ablativeaparīvṛtāt aparīvṛtābhyām aparīvṛtebhyaḥ
Genitiveaparīvṛtasya aparīvṛtayoḥ aparīvṛtānām
Locativeaparīvṛte aparīvṛtayoḥ aparīvṛteṣu

Compound aparīvṛta -

Adverb -aparīvṛtam -aparīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria