Declension table of ?aparītya

Deva

NeuterSingularDualPlural
Nominativeaparītyam aparītye aparītyāni
Vocativeaparītya aparītye aparītyāni
Accusativeaparītyam aparītye aparītyāni
Instrumentalaparītyena aparītyābhyām aparītyaiḥ
Dativeaparītyāya aparītyābhyām aparītyebhyaḥ
Ablativeaparītyāt aparītyābhyām aparītyebhyaḥ
Genitiveaparītyasya aparītyayoḥ aparītyānām
Locativeaparītye aparītyayoḥ aparītyeṣu

Compound aparītya -

Adverb -aparītyam -aparītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria