Declension table of ?aparīkṣyakārin

Deva

MasculineSingularDualPlural
Nominativeaparīkṣyakārī aparīkṣyakāriṇau aparīkṣyakāriṇaḥ
Vocativeaparīkṣyakārin aparīkṣyakāriṇau aparīkṣyakāriṇaḥ
Accusativeaparīkṣyakāriṇam aparīkṣyakāriṇau aparīkṣyakāriṇaḥ
Instrumentalaparīkṣyakāriṇā aparīkṣyakāribhyām aparīkṣyakāribhiḥ
Dativeaparīkṣyakāriṇe aparīkṣyakāribhyām aparīkṣyakāribhyaḥ
Ablativeaparīkṣyakāriṇaḥ aparīkṣyakāribhyām aparīkṣyakāribhyaḥ
Genitiveaparīkṣyakāriṇaḥ aparīkṣyakāriṇoḥ aparīkṣyakāriṇām
Locativeaparīkṣyakāriṇi aparīkṣyakāriṇoḥ aparīkṣyakāriṣu

Compound aparīkṣyakāri -

Adverb -aparīkṣyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria