Declension table of ?apariharaṇīyā

Deva

FeminineSingularDualPlural
Nominativeapariharaṇīyā apariharaṇīye apariharaṇīyāḥ
Vocativeapariharaṇīye apariharaṇīye apariharaṇīyāḥ
Accusativeapariharaṇīyām apariharaṇīye apariharaṇīyāḥ
Instrumentalapariharaṇīyayā apariharaṇīyābhyām apariharaṇīyābhiḥ
Dativeapariharaṇīyāyai apariharaṇīyābhyām apariharaṇīyābhyaḥ
Ablativeapariharaṇīyāyāḥ apariharaṇīyābhyām apariharaṇīyābhyaḥ
Genitiveapariharaṇīyāyāḥ apariharaṇīyayoḥ apariharaṇīyānām
Locativeapariharaṇīyāyām apariharaṇīyayoḥ apariharaṇīyāsu

Adverb -apariharaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria