Declension table of ?apariharaṇīya

Deva

MasculineSingularDualPlural
Nominativeapariharaṇīyaḥ apariharaṇīyau apariharaṇīyāḥ
Vocativeapariharaṇīya apariharaṇīyau apariharaṇīyāḥ
Accusativeapariharaṇīyam apariharaṇīyau apariharaṇīyān
Instrumentalapariharaṇīyena apariharaṇīyābhyām apariharaṇīyaiḥ apariharaṇīyebhiḥ
Dativeapariharaṇīyāya apariharaṇīyābhyām apariharaṇīyebhyaḥ
Ablativeapariharaṇīyāt apariharaṇīyābhyām apariharaṇīyebhyaḥ
Genitiveapariharaṇīyasya apariharaṇīyayoḥ apariharaṇīyānām
Locativeapariharaṇīye apariharaṇīyayoḥ apariharaṇīyeṣu

Compound apariharaṇīya -

Adverb -apariharaṇīyam -apariharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria