Declension table of ?aparigaṇya

Deva

MasculineSingularDualPlural
Nominativeaparigaṇyaḥ aparigaṇyau aparigaṇyāḥ
Vocativeaparigaṇya aparigaṇyau aparigaṇyāḥ
Accusativeaparigaṇyam aparigaṇyau aparigaṇyān
Instrumentalaparigaṇyena aparigaṇyābhyām aparigaṇyaiḥ aparigaṇyebhiḥ
Dativeaparigaṇyāya aparigaṇyābhyām aparigaṇyebhyaḥ
Ablativeaparigaṇyāt aparigaṇyābhyām aparigaṇyebhyaḥ
Genitiveaparigaṇyasya aparigaṇyayoḥ aparigaṇyānām
Locativeaparigaṇye aparigaṇyayoḥ aparigaṇyeṣu

Compound aparigaṇya -

Adverb -aparigaṇyam -aparigaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria