Declension table of ?aparicchāditā

Deva

FeminineSingularDualPlural
Nominativeaparicchāditā aparicchādite aparicchāditāḥ
Vocativeaparicchādite aparicchādite aparicchāditāḥ
Accusativeaparicchāditām aparicchādite aparicchāditāḥ
Instrumentalaparicchāditayā aparicchāditābhyām aparicchāditābhiḥ
Dativeaparicchāditāyai aparicchāditābhyām aparicchāditābhyaḥ
Ablativeaparicchāditāyāḥ aparicchāditābhyām aparicchāditābhyaḥ
Genitiveaparicchāditāyāḥ aparicchāditayoḥ aparicchāditānām
Locativeaparicchāditāyām aparicchāditayoḥ aparicchāditāsu

Adverb -aparicchāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria