Declension table of ?aparibhraśyamāna

Deva

NeuterSingularDualPlural
Nominativeaparibhraśyamānam aparibhraśyamāne aparibhraśyamānāni
Vocativeaparibhraśyamāna aparibhraśyamāne aparibhraśyamānāni
Accusativeaparibhraśyamānam aparibhraśyamāne aparibhraśyamānāni
Instrumentalaparibhraśyamānena aparibhraśyamānābhyām aparibhraśyamānaiḥ
Dativeaparibhraśyamānāya aparibhraśyamānābhyām aparibhraśyamānebhyaḥ
Ablativeaparibhraśyamānāt aparibhraśyamānābhyām aparibhraśyamānebhyaḥ
Genitiveaparibhraśyamānasya aparibhraśyamānayoḥ aparibhraśyamānānām
Locativeaparibhraśyamāne aparibhraśyamānayoḥ aparibhraśyamāneṣu

Compound aparibhraśyamāna -

Adverb -aparibhraśyamānam -aparibhraśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria