Declension table of ?aparibhakṣa

Deva

MasculineSingularDualPlural
Nominativeaparibhakṣaḥ aparibhakṣau aparibhakṣāḥ
Vocativeaparibhakṣa aparibhakṣau aparibhakṣāḥ
Accusativeaparibhakṣam aparibhakṣau aparibhakṣān
Instrumentalaparibhakṣeṇa aparibhakṣābhyām aparibhakṣaiḥ aparibhakṣebhiḥ
Dativeaparibhakṣāya aparibhakṣābhyām aparibhakṣebhyaḥ
Ablativeaparibhakṣāt aparibhakṣābhyām aparibhakṣebhyaḥ
Genitiveaparibhakṣasya aparibhakṣayoḥ aparibhakṣāṇām
Locativeaparibhakṣe aparibhakṣayoḥ aparibhakṣeṣu

Compound aparibhakṣa -

Adverb -aparibhakṣam -aparibhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria