Declension table of ?aparavojjhitā

Deva

FeminineSingularDualPlural
Nominativeaparavojjhitā aparavojjhite aparavojjhitāḥ
Vocativeaparavojjhite aparavojjhite aparavojjhitāḥ
Accusativeaparavojjhitām aparavojjhite aparavojjhitāḥ
Instrumentalaparavojjhitayā aparavojjhitābhyām aparavojjhitābhiḥ
Dativeaparavojjhitāyai aparavojjhitābhyām aparavojjhitābhyaḥ
Ablativeaparavojjhitāyāḥ aparavojjhitābhyām aparavojjhitābhyaḥ
Genitiveaparavojjhitāyāḥ aparavojjhitayoḥ aparavojjhitānām
Locativeaparavojjhitāyām aparavojjhitayoḥ aparavojjhitāsu

Adverb -aparavojjhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria