Declension table of ?aparavojjhita

Deva

MasculineSingularDualPlural
Nominativeaparavojjhitaḥ aparavojjhitau aparavojjhitāḥ
Vocativeaparavojjhita aparavojjhitau aparavojjhitāḥ
Accusativeaparavojjhitam aparavojjhitau aparavojjhitān
Instrumentalaparavojjhitena aparavojjhitābhyām aparavojjhitaiḥ aparavojjhitebhiḥ
Dativeaparavojjhitāya aparavojjhitābhyām aparavojjhitebhyaḥ
Ablativeaparavojjhitāt aparavojjhitābhyām aparavojjhitebhyaḥ
Genitiveaparavojjhitasya aparavojjhitayoḥ aparavojjhitānām
Locativeaparavojjhite aparavojjhitayoḥ aparavojjhiteṣu

Compound aparavojjhita -

Adverb -aparavojjhitam -aparavojjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria