Declension table of ?aparavatā

Deva

FeminineSingularDualPlural
Nominativeaparavatā aparavate aparavatāḥ
Vocativeaparavate aparavate aparavatāḥ
Accusativeaparavatām aparavate aparavatāḥ
Instrumentalaparavatayā aparavatābhyām aparavatābhiḥ
Dativeaparavatāyai aparavatābhyām aparavatābhyaḥ
Ablativeaparavatāyāḥ aparavatābhyām aparavatābhyaḥ
Genitiveaparavatāyāḥ aparavatayoḥ aparavatānām
Locativeaparavatāyām aparavatayoḥ aparavatāsu

Adverb -aparavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria