Declension table of ?aparapraṇeya

Deva

NeuterSingularDualPlural
Nominativeaparapraṇeyam aparapraṇeye aparapraṇeyāni
Vocativeaparapraṇeya aparapraṇeye aparapraṇeyāni
Accusativeaparapraṇeyam aparapraṇeye aparapraṇeyāni
Instrumentalaparapraṇeyena aparapraṇeyābhyām aparapraṇeyaiḥ
Dativeaparapraṇeyāya aparapraṇeyābhyām aparapraṇeyebhyaḥ
Ablativeaparapraṇeyāt aparapraṇeyābhyām aparapraṇeyebhyaḥ
Genitiveaparapraṇeyasya aparapraṇeyayoḥ aparapraṇeyānām
Locativeaparapraṇeye aparapraṇeyayoḥ aparapraṇeyeṣu

Compound aparapraṇeya -

Adverb -aparapraṇeyam -aparapraṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria