Declension table of ?aparapañcāla

Deva

MasculineSingularDualPlural
Nominativeaparapañcālaḥ aparapañcālau aparapañcālāḥ
Vocativeaparapañcāla aparapañcālau aparapañcālāḥ
Accusativeaparapañcālam aparapañcālau aparapañcālān
Instrumentalaparapañcālena aparapañcālābhyām aparapañcālaiḥ aparapañcālebhiḥ
Dativeaparapañcālāya aparapañcālābhyām aparapañcālebhyaḥ
Ablativeaparapañcālāt aparapañcālābhyām aparapañcālebhyaḥ
Genitiveaparapañcālasya aparapañcālayoḥ aparapañcālānām
Locativeaparapañcāle aparapañcālayoḥ aparapañcāleṣu

Compound aparapañcāla -

Adverb -aparapañcālam -aparapañcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria